Stotras for Maha Shivaratri

 

Stotras for Maha Shivaratri

  1. Shiva Panchakshari Stotram
  2. Shiva Shadakshara Stotram
  3. Kalabhairava Ashtakam
  4. Viswanatha Ashtakam
  5. Bilvaashtaka
  6. Lingaashtaka

 

  1. SHIVA PANCHAKSHARI STOTRAM

nāgēndrahārāya trilōchanāya

bhasmāṅgarāgāya mahēśvarāya

nityāya śuddhāya digambarāya

tasmai "na" kārāya namaḥ śivāya 1

 

mandākinī salila chandana charchitāya

nandīśvara pramathanātha mahēśvarāya

mandāra mukhya bahupuṣpa supūjitāya

tasmai "ma" kārāya namaḥ śivāya 2

 

śivāya gaurī vadanābja bṛnda

sūryāya dakṣādhvara nāśakāya

śrī nīlakaṇṭhāya vṛṣabhadhvajāya

tasmai "śi" kārāya namaḥ śivāya 3

 

vaśiṣṭha kumbhōdbhava gautamārya

munīndra dēvārchita śēkharāya

chandrārka vaiśvānara lōchanāya

tasmai "va" kārāya namaḥ śivāya 4

 

yajña svarūpāya jaṭādharāya

pināka hastāya sanātanāya

divyāya dēvāya digambarāya

tasmai "ya" kārāya namaḥ śivāya 5

pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēchChiva sannidhau

śivalōkamavāpnōti śivēna saha mōdatē

 

  1. Shiva Shadakshara Stotram

OMkaaraM bindusaMyuktaM nityaM dhyaayanti yoginaH |

kaamadaM mokShadaM chaiva OMkaaraaya namo namaH ॥ 1 ॥

 

namanti RuShayo devaa namantyapsarasaaM gaNaaH |

naraa namanti deveshaM nakaaraaya namo namaH ॥ 2 ॥

 

mahaadevaM mahaatmaanaM mahaadhyaana paraayaNam |

mahaapaapaharaM devaM makaaraaya namo namaH ॥ 3 ॥

 

shivaM shaantaM jagannaathaM lokaanugrahakaarakam |

shivamekapadaM nityaM shikaaraaya namo namaH ॥ 4 ॥

 

vaahanaM vRuShabho yasya vaasukiH kaNThabhooShaNam |

vaame shaktidharaM devaM vakaaraaya namo namaH ॥ 5 ॥

 

yatra yatra sthito devaH sarvavyaapI maheshvaraH |

yo guruH sarvadevaanaaM yakaaraaya namo namaH ॥ 6 ॥

 

ShaDakSharamidaM stotraM yaH paThecChivasannidhau |

shivalokamavaapnoti shivena saha modate ॥ 7 ॥

 

iti shrIrudrayaamale umaamaheshvarasaMvaade shivaShaDakSharastotraM saMpoorNam ॥

 

  1. KALABHAIRAVA ASHTAKAM

 

Deva-Raaja-Sevyamaana-Paavana-Angghri-Pankajam

Vyaala-Yajnya-Suutram-Indu-Shekharam Krpaakaram |

Naarada-[A]adi-Yogi-Vrnda-Vanditam Digambaram

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||1||

 

Bhaanu-Kotti-Bhaasvaram Bhavaabdhi-Taarakam Param

Niila-Kannttham-Iipsita-Artha-Daayakam Trilocanam |

Kaala-Kaalam-Ambuja-Akssam-Akssa-Shuulam-Akssaram

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||2||

 

Shuula-Tanka-Paasha-Danndda-Paannim-Aadi-Kaarannam

Shyaama-Kaayam-Aadi-Devam-Akssaram Nir-Aamayam |

Bhiimavikramam Prabhum Vichitra-Taannddava-Priyam

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||3||

 

Bhukti-Mukti-Daayakam Prashasta-Caaru-Vigraham

Bhakta-Vatsalam Sthitam Samasta-Loka-Vigraham |

Vi-Nikvannan-Manojnya-Hema-Kinkinnii-Lasat-Kattim

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||4||

 

Dharma-Setu-Paalakam Tva-Adharma-Maarga-Naashakam

Karma-Paasha-Mocakam Su-Sharma-Daayakam Vibhum |

Svarnna-Varnna-Shessa-Paasha-Shobhitaangga-Mannddalam

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||5||

 

Ratna-Paadukaa-Prabhaabhi-Raama-Paada-Yugmakam

Nityam-Advitiiyam-Isstta-Daivatam Niramjanam |

Mrtyu-Darpa-Naashanam Karaala-Damssttra-Mokssannam

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||6||

 

Atttta-Haasa-Bhinna-Padmaja-Anndda-Kosha-Samtatim

Drsstti-Paata-Nasstta-Paapa-Jaalam-Ugra-Shaasanam |

Asstta-Siddhi-Daayakam Kapaala-Maalikaa-Dharam

Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||7||

 

Bhuuta-Samgha-Naayakam Vishaala-Kiirti-Daayakam

Kaashi-Vaasa-Loka-Punnya-Paapa-Shodhakam Vibhum |

Niiti-Maarga-Kovidam Puraatanam Jagatpatim

Kaashikaapuraadhinaathakaalabhairavam Bhaje ||8||

 

Kaalabhairavaassttakam Patthamti Ye Manoharam

Jnyaana-Mukti-Saadhanam Vicitra-Punnya-Vardhanam |

Shoka-Moha-Dainya-Lobha-Kopa-Taapa-Naashanam

Prayaanti Kaalabhairava-Amghri-Sannidhim Naraa Dhruvam ||9||

 

 

  1. Viswanatha Ashataka

 

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ

gaurī nirantara vibhūṣita vāma bhāgaṃ

nārāyaṇa priyamanaṅga madāpahāraṃ

vārāṇasī purapatiṃ bhaja viśvanādham 1

 

vāchāmagōcharamanēka guṇa svarūpaṃ

vāgīśa viṣṇu sura sēvita pāda padmaṃ

vāmēṇa vigraha varēna kalatravantaṃ

vārāṇasī purapatiṃ bhaja viśvanādham 2

 

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ

vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ

pāśāṅkuśābhaya varaprada śūlapāṇiṃ

vārāṇasī purapatiṃ bhaja viśvanādham 3

 

sītāṃśu śōbhita kirīṭa virājamānaṃ

bālēkṣaṇātala viśōṣita pañchabāṇaṃ

nāgādhipā rachita bāsura karṇa pūraṃ

vārāṇasī purapatiṃ bhaja viśvanādham 4

 

pañchānanaṃ durita matta mataṅgajānāṃ

nāgāntakaṃ dhanuja puṅgava pannāgānāṃ

dāvānalaṃ maraṇa śōka jarāṭavīnāṃ

vārāṇasī purapatiṃ bhaja viśvanādham 5

 

tējōmayaṃ saguṇa nirguṇamadvitīyaṃ

ānanda kandamaparājita mapramēyaṃ

nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ

vārāṇasī purapatiṃ bhaja viśvanādham 6

 

āśāṃ vihāya parihṛtya paraśya nindāṃ

pāpē rathiṃ cha sunivārya manassamādhau

ādhāya hṛt-kamala madhya gataṃ parēśaṃ

vārāṇasī purapatiṃ bhaja viśvanādham 7

 

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ

vairāgya śānti nilayaṃ girijā sahāyaṃ

mādhurya dhairya subhagaṃ garaḻābhirāmaṃ

vārāṇasī purapatiṃ bhaja viśvanādham 8

 

vārāṇasī pura patē sthavanaṃ śivasya

vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya

vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ

samprāpya dēva nilayē labhatē cha mōkṣam

 

viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau

śivalōkamavāpnōti śivēnasaha mōdatē

 

  1. Bilvaashtakam

 

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham

trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam 1

 

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ

tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam 2

 

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam

aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam 3

 

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ

yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam 4

 

dantikōṭi sahasrēṣu aśvamēdha śatāni cha

kōṭikanyāpradānēna ēkabilvaṃ śivārpitam 5

 

ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt

mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam 6

 

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam

gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam 7

 

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram

muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam 8

 

iti śrī bilvāṣṭakam

 

  1. LINGASHTAKAM

 

brahmamurāri surārchita liṅgaṃ

nirmalabhāsita śōbhita liṅgam

janmaja duḥkha vināśaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 1

 

dēvamuni pravarārchita liṅgaṃ

kāmadahana karuṇākara liṅgam

rāvaṇa darpa vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 2

 

sarva sugandha sulēpita liṅgaṃ

buddhi vivardhana kāraṇa liṅgam

siddha surāsura vandita liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 3

 

kanaka mahāmaṇi bhūṣita liṅgaṃ

phaṇipati vēṣṭita śōbhita liṅgam

dakṣasuyajña vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 4

 

kuṅkuma chandana lēpita liṅgaṃ

paṅkaja hāra suśōbhita liṅgam

sañchita pāpa vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 5

 

dēvagaṇārchita sēvita liṅgaṃ

bhāvai-rbhaktibhirēva cha liṅgam

dinakara kōṭi prabhākara liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 6

 

aṣṭadaḻōparivēṣṭita liṅgaṃ

sarvasamudbhava kāraṇa liṅgam

aṣṭadaridra vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 7

 

suraguru suravara pūjita liṅgaṃ

suravana puṣpa sadārchita liṅgam

parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam 8

 

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau

śivalōkamavāpnōti śivēna saha mōdatē