Stotras for Maha Shivaratri
- Shiva Panchakshari Stotram
- Shiva Shadakshara Stotram
- Kalabhairava Ashtakam
- Viswanatha Ashtakam
- Bilvaashtaka
- Lingaashtaka
- SHIVA PANCHAKSHARI STOTRAM
nāgēndrahārāya trilōchanāya
bhasmāṅgarāgāya mahēśvarāya ।
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya ॥ 1 ॥
mandākinī salila chandana charchitāya
nandīśvara pramathanātha mahēśvarāya ।
mandāra mukhya bahupuṣpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya ॥ 2 ॥
śivāya gaurī vadanābja bṛnda
sūryāya dakṣādhvara nāśakāya ।
śrī nīlakaṇṭhāya vṛṣabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya ॥ 3 ॥
vaśiṣṭha kumbhōdbhava gautamārya
munīndra dēvārchita śēkharāya ।
chandrārka vaiśvānara lōchanāya
tasmai "va" kārāya namaḥ śivāya ॥ 4 ॥
yajña svarūpāya jaṭādharāya
pināka hastāya sanātanāya ।
divyāya dēvāya digambarāya
tasmai "ya" kārāya namaḥ śivāya ॥ 5 ॥
pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēchChiva sannidhau ।
śivalōkamavāpnōti śivēna saha mōdatē ॥
- Shiva Shadakshara Stotram
OMkaaraM bindusaMyuktaM nityaM dhyaayanti yoginaH |
kaamadaM mokShadaM chaiva OMkaaraaya namo namaH ॥ 1 ॥
namanti RuShayo devaa namantyapsarasaaM gaNaaH |
naraa namanti deveshaM nakaaraaya namo namaH ॥ 2 ॥
mahaadevaM mahaatmaanaM mahaadhyaana paraayaNam |
mahaapaapaharaM devaM makaaraaya namo namaH ॥ 3 ॥
shivaM shaantaM jagannaathaM lokaanugrahakaarakam |
shivamekapadaM nityaM shikaaraaya namo namaH ॥ 4 ॥
vaahanaM vRuShabho yasya vaasukiH kaNThabhooShaNam |
vaame shaktidharaM devaM vakaaraaya namo namaH ॥ 5 ॥
yatra yatra sthito devaH sarvavyaapI maheshvaraH |
yo guruH sarvadevaanaaM yakaaraaya namo namaH ॥ 6 ॥
ShaDakSharamidaM stotraM yaH paThecChivasannidhau |
shivalokamavaapnoti shivena saha modate ॥ 7 ॥
iti shrIrudrayaamale umaamaheshvarasaMvaade shivaShaDakSharastotraM saMpoorNam ॥
- KALABHAIRAVA ASHTAKAM
Deva-Raaja-Sevyamaana-Paavana-Angghri-Pankajam
Vyaala-Yajnya-Suutram-Indu-Shekharam Krpaakaram |
Naarada-[A]adi-Yogi-Vrnda-Vanditam Digambaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||1||
Bhaanu-Kotti-Bhaasvaram Bhavaabdhi-Taarakam Param
Niila-Kannttham-Iipsita-Artha-Daayakam Trilocanam |
Kaala-Kaalam-Ambuja-Akssam-Akssa-Shuulam-Akssaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||2||
Shuula-Tanka-Paasha-Danndda-Paannim-Aadi-Kaarannam
Shyaama-Kaayam-Aadi-Devam-Akssaram Nir-Aamayam |
Bhiimavikramam Prabhum Vichitra-Taannddava-Priyam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||3||
Bhukti-Mukti-Daayakam Prashasta-Caaru-Vigraham
Bhakta-Vatsalam Sthitam Samasta-Loka-Vigraham |
Vi-Nikvannan-Manojnya-Hema-Kinkinnii-Lasat-Kattim
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||4||
Dharma-Setu-Paalakam Tva-Adharma-Maarga-Naashakam
Karma-Paasha-Mocakam Su-Sharma-Daayakam Vibhum |
Svarnna-Varnna-Shessa-Paasha-Shobhitaangga-Mannddalam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||5||
Ratna-Paadukaa-Prabhaabhi-Raama-Paada-Yugmakam
Nityam-Advitiiyam-Isstta-Daivatam Niramjanam |
Mrtyu-Darpa-Naashanam Karaala-Damssttra-Mokssannam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||6||
Atttta-Haasa-Bhinna-Padmaja-Anndda-Kosha-Samtatim
Drsstti-Paata-Nasstta-Paapa-Jaalam-Ugra-Shaasanam |
Asstta-Siddhi-Daayakam Kapaala-Maalikaa-Dharam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||7||
Bhuuta-Samgha-Naayakam Vishaala-Kiirti-Daayakam
Kaashi-Vaasa-Loka-Punnya-Paapa-Shodhakam Vibhum |
Niiti-Maarga-Kovidam Puraatanam Jagatpatim
Kaashikaapuraadhinaathakaalabhairavam Bhaje ||8||
Kaalabhairavaassttakam Patthamti Ye Manoharam
Jnyaana-Mukti-Saadhanam Vicitra-Punnya-Vardhanam |
Shoka-Moha-Dainya-Lobha-Kopa-Taapa-Naashanam
Prayaanti Kaalabhairava-Amghri-Sannidhim Naraa Dhruvam ||9||
- Viswanatha Ashataka
gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 1 ॥
vāchāmagōcharamanēka guṇa svarūpaṃ
vāgīśa viṣṇu sura sēvita pāda padmaṃ
vāmēṇa vigraha varēna kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 2 ॥
bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 3 ॥
sītāṃśu śōbhita kirīṭa virājamānaṃ
bālēkṣaṇātala viśōṣita pañchabāṇaṃ
nāgādhipā rachita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 4 ॥
pañchānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śōka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 5 ॥
tējōmayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita mapramēyaṃ
nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 6 ॥
āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpē rathiṃ cha sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ parēśaṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 7 ॥
rāgādhi dōṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādham ॥ 8 ॥
vārāṇasī pura patē sthavanaṃ śivasya
vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya dēva nilayē labhatē cha mōkṣam ॥
viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau
śivalōkamavāpnōti śivēnasaha mōdatē ॥
- Bilvaashtakam
tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥
triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥
darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam ।
aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥
sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।
yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥
dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।
kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥
ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥
kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam ।
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥
umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram ।
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥
iti śrī bilvāṣṭakam ॥
- LINGASHTAKAM
brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śōbhita liṅgam ।
janmaja duḥkha vināśaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 1 ॥
dēvamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam ।
rāvaṇa darpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 2 ॥
sarva sugandha sulēpita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam ।
siddha surāsura vandita liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 3 ॥
kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati vēṣṭita śōbhita liṅgam ।
dakṣasuyajña vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 4 ॥
kuṅkuma chandana lēpita liṅgaṃ
paṅkaja hāra suśōbhita liṅgam ।
sañchita pāpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 5 ॥
dēvagaṇārchita sēvita liṅgaṃ
bhāvai-rbhaktibhirēva cha liṅgam ।
dinakara kōṭi prabhākara liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 6 ॥
aṣṭadaḻōparivēṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam ।
aṣṭadaridra vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 7 ॥
suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārchita liṅgam ।
parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 8 ॥
liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti śivēna saha mōdatē ॥